Declension table of ?śatadvayīprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeśatadvayīprāyaścittam śatadvayīprāyaścitte śatadvayīprāyaścittāni
Vocativeśatadvayīprāyaścitta śatadvayīprāyaścitte śatadvayīprāyaścittāni
Accusativeśatadvayīprāyaścittam śatadvayīprāyaścitte śatadvayīprāyaścittāni
Instrumentalśatadvayīprāyaścittena śatadvayīprāyaścittābhyām śatadvayīprāyaścittaiḥ
Dativeśatadvayīprāyaścittāya śatadvayīprāyaścittābhyām śatadvayīprāyaścittebhyaḥ
Ablativeśatadvayīprāyaścittāt śatadvayīprāyaścittābhyām śatadvayīprāyaścittebhyaḥ
Genitiveśatadvayīprāyaścittasya śatadvayīprāyaścittayoḥ śatadvayīprāyaścittānām
Locativeśatadvayīprāyaścitte śatadvayīprāyaścittayoḥ śatadvayīprāyaścitteṣu

Compound śatadvayīprāyaścitta -

Adverb -śatadvayīprāyaścittam -śatadvayīprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria