Declension table of ?śatadvāra

Deva

NeuterSingularDualPlural
Nominativeśatadvāram śatadvāre śatadvārāṇi
Vocativeśatadvāra śatadvāre śatadvārāṇi
Accusativeśatadvāram śatadvāre śatadvārāṇi
Instrumentalśatadvāreṇa śatadvārābhyām śatadvāraiḥ
Dativeśatadvārāya śatadvārābhyām śatadvārebhyaḥ
Ablativeśatadvārāt śatadvārābhyām śatadvārebhyaḥ
Genitiveśatadvārasya śatadvārayoḥ śatadvārāṇām
Locativeśatadvāre śatadvārayoḥ śatadvāreṣu

Compound śatadvāra -

Adverb -śatadvāram -śatadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria