Declension table of ?śatadvāra

Deva

MasculineSingularDualPlural
Nominativeśatadvāraḥ śatadvārau śatadvārāḥ
Vocativeśatadvāra śatadvārau śatadvārāḥ
Accusativeśatadvāram śatadvārau śatadvārān
Instrumentalśatadvāreṇa śatadvārābhyām śatadvāraiḥ śatadvārebhiḥ
Dativeśatadvārāya śatadvārābhyām śatadvārebhyaḥ
Ablativeśatadvārāt śatadvārābhyām śatadvārebhyaḥ
Genitiveśatadvārasya śatadvārayoḥ śatadvārāṇām
Locativeśatadvāre śatadvārayoḥ śatadvāreṣu

Compound śatadvāra -

Adverb -śatadvāram -śatadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria