Declension table of ?śatadūṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśatadūṣiṇī śatadūṣiṇyau śatadūṣiṇyaḥ
Vocativeśatadūṣiṇi śatadūṣiṇyau śatadūṣiṇyaḥ
Accusativeśatadūṣiṇīm śatadūṣiṇyau śatadūṣiṇīḥ
Instrumentalśatadūṣiṇyā śatadūṣiṇībhyām śatadūṣiṇībhiḥ
Dativeśatadūṣiṇyai śatadūṣiṇībhyām śatadūṣiṇībhyaḥ
Ablativeśatadūṣiṇyāḥ śatadūṣiṇībhyām śatadūṣiṇībhyaḥ
Genitiveśatadūṣiṇyāḥ śatadūṣiṇyoḥ śatadūṣiṇīnām
Locativeśatadūṣiṇyām śatadūṣiṇyoḥ śatadūṣiṇīṣu

Compound śatadūṣiṇi - śatadūṣiṇī -

Adverb -śatadūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria