Declension table of ?śatadūṣaṇīvyākhyā

Deva

FeminineSingularDualPlural
Nominativeśatadūṣaṇīvyākhyā śatadūṣaṇīvyākhye śatadūṣaṇīvyākhyāḥ
Vocativeśatadūṣaṇīvyākhye śatadūṣaṇīvyākhye śatadūṣaṇīvyākhyāḥ
Accusativeśatadūṣaṇīvyākhyām śatadūṣaṇīvyākhye śatadūṣaṇīvyākhyāḥ
Instrumentalśatadūṣaṇīvyākhyayā śatadūṣaṇīvyākhyābhyām śatadūṣaṇīvyākhyābhiḥ
Dativeśatadūṣaṇīvyākhyāyai śatadūṣaṇīvyākhyābhyām śatadūṣaṇīvyākhyābhyaḥ
Ablativeśatadūṣaṇīvyākhyāyāḥ śatadūṣaṇīvyākhyābhyām śatadūṣaṇīvyākhyābhyaḥ
Genitiveśatadūṣaṇīvyākhyāyāḥ śatadūṣaṇīvyākhyayoḥ śatadūṣaṇīvyākhyānām
Locativeśatadūṣaṇīvyākhyāyām śatadūṣaṇīvyākhyayoḥ śatadūṣaṇīvyākhyāsu

Adverb -śatadūṣaṇīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria