Declension table of ?śatadūṣaṇīkhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśatadūṣaṇīkhaṇḍanam śatadūṣaṇīkhaṇḍane śatadūṣaṇīkhaṇḍanāni
Vocativeśatadūṣaṇīkhaṇḍana śatadūṣaṇīkhaṇḍane śatadūṣaṇīkhaṇḍanāni
Accusativeśatadūṣaṇīkhaṇḍanam śatadūṣaṇīkhaṇḍane śatadūṣaṇīkhaṇḍanāni
Instrumentalśatadūṣaṇīkhaṇḍanena śatadūṣaṇīkhaṇḍanābhyām śatadūṣaṇīkhaṇḍanaiḥ
Dativeśatadūṣaṇīkhaṇḍanāya śatadūṣaṇīkhaṇḍanābhyām śatadūṣaṇīkhaṇḍanebhyaḥ
Ablativeśatadūṣaṇīkhaṇḍanāt śatadūṣaṇīkhaṇḍanābhyām śatadūṣaṇīkhaṇḍanebhyaḥ
Genitiveśatadūṣaṇīkhaṇḍanasya śatadūṣaṇīkhaṇḍanayoḥ śatadūṣaṇīkhaṇḍanānām
Locativeśatadūṣaṇīkhaṇḍane śatadūṣaṇīkhaṇḍanayoḥ śatadūṣaṇīkhaṇḍaneṣu

Compound śatadūṣaṇīkhaṇḍana -

Adverb -śatadūṣaṇīkhaṇḍanam -śatadūṣaṇīkhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria