Declension table of ?śatadūṣaṇī

Deva

FeminineSingularDualPlural
Nominativeśatadūṣaṇī śatadūṣaṇyau śatadūṣaṇyaḥ
Vocativeśatadūṣaṇi śatadūṣaṇyau śatadūṣaṇyaḥ
Accusativeśatadūṣaṇīm śatadūṣaṇyau śatadūṣaṇīḥ
Instrumentalśatadūṣaṇyā śatadūṣaṇībhyām śatadūṣaṇībhiḥ
Dativeśatadūṣaṇyai śatadūṣaṇībhyām śatadūṣaṇībhyaḥ
Ablativeśatadūṣaṇyāḥ śatadūṣaṇībhyām śatadūṣaṇībhyaḥ
Genitiveśatadūṣaṇyāḥ śatadūṣaṇyoḥ śatadūṣaṇīnām
Locativeśatadūṣaṇyām śatadūṣaṇyoḥ śatadūṣaṇīṣu

Compound śatadūṣaṇi - śatadūṣaṇī -

Adverb -śatadūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria