Declension table of ?śatadhenutantra

Deva

NeuterSingularDualPlural
Nominativeśatadhenutantram śatadhenutantre śatadhenutantrāṇi
Vocativeśatadhenutantra śatadhenutantre śatadhenutantrāṇi
Accusativeśatadhenutantram śatadhenutantre śatadhenutantrāṇi
Instrumentalśatadhenutantreṇa śatadhenutantrābhyām śatadhenutantraiḥ
Dativeśatadhenutantrāya śatadhenutantrābhyām śatadhenutantrebhyaḥ
Ablativeśatadhenutantrāt śatadhenutantrābhyām śatadhenutantrebhyaḥ
Genitiveśatadhenutantrasya śatadhenutantrayoḥ śatadhenutantrāṇām
Locativeśatadhenutantre śatadhenutantrayoḥ śatadhenutantreṣu

Compound śatadhenutantra -

Adverb -śatadhenutantram -śatadhenutantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria