Declension table of ?śatadhauta

Deva

MasculineSingularDualPlural
Nominativeśatadhautaḥ śatadhautau śatadhautāḥ
Vocativeśatadhauta śatadhautau śatadhautāḥ
Accusativeśatadhautam śatadhautau śatadhautān
Instrumentalśatadhautena śatadhautābhyām śatadhautaiḥ śatadhautebhiḥ
Dativeśatadhautāya śatadhautābhyām śatadhautebhyaḥ
Ablativeśatadhautāt śatadhautābhyām śatadhautebhyaḥ
Genitiveśatadhautasya śatadhautayoḥ śatadhautānām
Locativeśatadhaute śatadhautayoḥ śatadhauteṣu

Compound śatadhauta -

Adverb -śatadhautam -śatadhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria