Declension table of ?śatadhanyā

Deva

FeminineSingularDualPlural
Nominativeśatadhanyā śatadhanye śatadhanyāḥ
Vocativeśatadhanye śatadhanye śatadhanyāḥ
Accusativeśatadhanyām śatadhanye śatadhanyāḥ
Instrumentalśatadhanyayā śatadhanyābhyām śatadhanyābhiḥ
Dativeśatadhanyāyai śatadhanyābhyām śatadhanyābhyaḥ
Ablativeśatadhanyāyāḥ śatadhanyābhyām śatadhanyābhyaḥ
Genitiveśatadhanyāyāḥ śatadhanyayoḥ śatadhanyānām
Locativeśatadhanyāyām śatadhanyayoḥ śatadhanyāsu

Adverb -śatadhanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria