Declension table of ?śatadhanya

Deva

NeuterSingularDualPlural
Nominativeśatadhanyam śatadhanye śatadhanyāni
Vocativeśatadhanya śatadhanye śatadhanyāni
Accusativeśatadhanyam śatadhanye śatadhanyāni
Instrumentalśatadhanyena śatadhanyābhyām śatadhanyaiḥ
Dativeśatadhanyāya śatadhanyābhyām śatadhanyebhyaḥ
Ablativeśatadhanyāt śatadhanyābhyām śatadhanyebhyaḥ
Genitiveśatadhanyasya śatadhanyayoḥ śatadhanyānām
Locativeśatadhanye śatadhanyayoḥ śatadhanyeṣu

Compound śatadhanya -

Adverb -śatadhanyam -śatadhanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria