Declension table of ?śatadhanu

Deva

MasculineSingularDualPlural
Nominativeśatadhanuḥ śatadhanū śatadhanavaḥ
Vocativeśatadhano śatadhanū śatadhanavaḥ
Accusativeśatadhanum śatadhanū śatadhanūn
Instrumentalśatadhanunā śatadhanubhyām śatadhanubhiḥ
Dativeśatadhanave śatadhanubhyām śatadhanubhyaḥ
Ablativeśatadhanoḥ śatadhanubhyām śatadhanubhyaḥ
Genitiveśatadhanoḥ śatadhanvoḥ śatadhanūnām
Locativeśatadhanau śatadhanvoḥ śatadhanuṣu

Compound śatadhanu -

Adverb -śatadhanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria