Declension table of ?śatadhāra

Deva

MasculineSingularDualPlural
Nominativeśatadhāraḥ śatadhārau śatadhārāḥ
Vocativeśatadhāra śatadhārau śatadhārāḥ
Accusativeśatadhāram śatadhārau śatadhārān
Instrumentalśatadhāreṇa śatadhārābhyām śatadhāraiḥ śatadhārebhiḥ
Dativeśatadhārāya śatadhārābhyām śatadhārebhyaḥ
Ablativeśatadhārāt śatadhārābhyām śatadhārebhyaḥ
Genitiveśatadhārasya śatadhārayoḥ śatadhārāṇām
Locativeśatadhāre śatadhārayoḥ śatadhāreṣu

Compound śatadhāra -

Adverb -śatadhāram -śatadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria