Declension table of ?śatadhāman

Deva

MasculineSingularDualPlural
Nominativeśatadhāmā śatadhāmānau śatadhāmānaḥ
Vocativeśatadhāman śatadhāmānau śatadhāmānaḥ
Accusativeśatadhāmānam śatadhāmānau śatadhāmnaḥ
Instrumentalśatadhāmnā śatadhāmabhyām śatadhāmabhiḥ
Dativeśatadhāmne śatadhāmabhyām śatadhāmabhyaḥ
Ablativeśatadhāmnaḥ śatadhāmabhyām śatadhāmabhyaḥ
Genitiveśatadhāmnaḥ śatadhāmnoḥ śatadhāmnām
Locativeśatadhāmni śatadhāmani śatadhāmnoḥ śatadhāmasu

Compound śatadhāma -

Adverb -śatadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria