Declension table of ?śatadhṛti

Deva

MasculineSingularDualPlural
Nominativeśatadhṛtiḥ śatadhṛtī śatadhṛtayaḥ
Vocativeśatadhṛte śatadhṛtī śatadhṛtayaḥ
Accusativeśatadhṛtim śatadhṛtī śatadhṛtīn
Instrumentalśatadhṛtinā śatadhṛtibhyām śatadhṛtibhiḥ
Dativeśatadhṛtaye śatadhṛtibhyām śatadhṛtibhyaḥ
Ablativeśatadhṛteḥ śatadhṛtibhyām śatadhṛtibhyaḥ
Genitiveśatadhṛteḥ śatadhṛtyoḥ śatadhṛtīnām
Locativeśatadhṛtau śatadhṛtyoḥ śatadhṛtiṣu

Compound śatadhṛti -

Adverb -śatadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria