Declension table of ?śatadantikā

Deva

FeminineSingularDualPlural
Nominativeśatadantikā śatadantike śatadantikāḥ
Vocativeśatadantike śatadantike śatadantikāḥ
Accusativeśatadantikām śatadantike śatadantikāḥ
Instrumentalśatadantikayā śatadantikābhyām śatadantikābhiḥ
Dativeśatadantikāyai śatadantikābhyām śatadantikābhyaḥ
Ablativeśatadantikāyāḥ śatadantikābhyām śatadantikābhyaḥ
Genitiveśatadantikāyāḥ śatadantikayoḥ śatadantikānām
Locativeśatadantikāyām śatadantikayoḥ śatadantikāsu

Adverb -śatadantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria