Declension table of ?śatadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeśatadakṣiṇā śatadakṣiṇe śatadakṣiṇāḥ
Vocativeśatadakṣiṇe śatadakṣiṇe śatadakṣiṇāḥ
Accusativeśatadakṣiṇām śatadakṣiṇe śatadakṣiṇāḥ
Instrumentalśatadakṣiṇayā śatadakṣiṇābhyām śatadakṣiṇābhiḥ
Dativeśatadakṣiṇāyai śatadakṣiṇābhyām śatadakṣiṇābhyaḥ
Ablativeśatadakṣiṇāyāḥ śatadakṣiṇābhyām śatadakṣiṇābhyaḥ
Genitiveśatadakṣiṇāyāḥ śatadakṣiṇayoḥ śatadakṣiṇānām
Locativeśatadakṣiṇāyām śatadakṣiṇayoḥ śatadakṣiṇāsu

Adverb -śatadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria