Declension table of ?śatadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeśatadakṣiṇaḥ śatadakṣiṇau śatadakṣiṇāḥ
Vocativeśatadakṣiṇa śatadakṣiṇau śatadakṣiṇāḥ
Accusativeśatadakṣiṇam śatadakṣiṇau śatadakṣiṇān
Instrumentalśatadakṣiṇena śatadakṣiṇābhyām śatadakṣiṇaiḥ śatadakṣiṇebhiḥ
Dativeśatadakṣiṇāya śatadakṣiṇābhyām śatadakṣiṇebhyaḥ
Ablativeśatadakṣiṇāt śatadakṣiṇābhyām śatadakṣiṇebhyaḥ
Genitiveśatadakṣiṇasya śatadakṣiṇayoḥ śatadakṣiṇānām
Locativeśatadakṣiṇe śatadakṣiṇayoḥ śatadakṣiṇeṣu

Compound śatadakṣiṇa -

Adverb -śatadakṣiṇam -śatadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria