Declension table of ?śatadāvanā

Deva

FeminineSingularDualPlural
Nominativeśatadāvanā śatadāvane śatadāvanāḥ
Vocativeśatadāvane śatadāvane śatadāvanāḥ
Accusativeśatadāvanām śatadāvane śatadāvanāḥ
Instrumentalśatadāvanayā śatadāvanābhyām śatadāvanābhiḥ
Dativeśatadāvanāyai śatadāvanābhyām śatadāvanābhyaḥ
Ablativeśatadāvanāyāḥ śatadāvanābhyām śatadāvanābhyaḥ
Genitiveśatadāvanāyāḥ śatadāvanayoḥ śatadāvanānām
Locativeśatadāvanāyām śatadāvanayoḥ śatadāvanāsu

Adverb -śatadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria