Declension table of ?śatadāvan

Deva

NeuterSingularDualPlural
Nominativeśatadāva śatadāvnī śatadāvanī śatadāvāni
Vocativeśatadāvan śatadāva śatadāvnī śatadāvanī śatadāvāni
Accusativeśatadāva śatadāvnī śatadāvanī śatadāvāni
Instrumentalśatadāvnā śatadāvabhyām śatadāvabhiḥ
Dativeśatadāvne śatadāvabhyām śatadāvabhyaḥ
Ablativeśatadāvnaḥ śatadāvabhyām śatadāvabhyaḥ
Genitiveśatadāvnaḥ śatadāvnoḥ śatadāvnām
Locativeśatadāvni śatadāvani śatadāvnoḥ śatadāvasu

Compound śatadāva -

Adverb -śatadāva -śatadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria