Declension table of ?śatadātu

Deva

NeuterSingularDualPlural
Nominativeśatadātu śatadātunī śatadātūni
Vocativeśatadātu śatadātunī śatadātūni
Accusativeśatadātu śatadātunī śatadātūni
Instrumentalśatadātunā śatadātubhyām śatadātubhiḥ
Dativeśatadātune śatadātubhyām śatadātubhyaḥ
Ablativeśatadātunaḥ śatadātubhyām śatadātubhyaḥ
Genitiveśatadātunaḥ śatadātunoḥ śatadātūnām
Locativeśatadātuni śatadātunoḥ śatadātuṣu

Compound śatadātu -

Adverb -śatadātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria