Declension table of ?śatadātu

Deva

MasculineSingularDualPlural
Nominativeśatadātuḥ śatadātū śatadātavaḥ
Vocativeśatadāto śatadātū śatadātavaḥ
Accusativeśatadātum śatadātū śatadātūn
Instrumentalśatadātunā śatadātubhyām śatadātubhiḥ
Dativeśatadātave śatadātubhyām śatadātubhyaḥ
Ablativeśatadātoḥ śatadātubhyām śatadātubhyaḥ
Genitiveśatadātoḥ śatadātvoḥ śatadātūnām
Locativeśatadātau śatadātvoḥ śatadātuṣu

Compound śatadātu -

Adverb -śatadātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria