Declension table of ?śatadāruka

Deva

MasculineSingularDualPlural
Nominativeśatadārukaḥ śatadārukau śatadārukāḥ
Vocativeśatadāruka śatadārukau śatadārukāḥ
Accusativeśatadārukam śatadārukau śatadārukān
Instrumentalśatadārukeṇa śatadārukābhyām śatadārukaiḥ śatadārukebhiḥ
Dativeśatadārukāya śatadārukābhyām śatadārukebhyaḥ
Ablativeśatadārukāt śatadārukābhyām śatadārukebhyaḥ
Genitiveśatadārukasya śatadārukayoḥ śatadārukāṇām
Locativeśatadāruke śatadārukayoḥ śatadārukeṣu

Compound śatadāruka -

Adverb -śatadārukam -śatadārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria