Declension table of ?śatadā

Deva

FeminineSingularDualPlural
Nominativeśatadā śatade śatadāḥ
Vocativeśatade śatade śatadāḥ
Accusativeśatadām śatade śatadāḥ
Instrumentalśatadayā śatadābhyām śatadābhiḥ
Dativeśatadāyai śatadābhyām śatadābhyaḥ
Ablativeśatadāyāḥ śatadābhyām śatadābhyaḥ
Genitiveśatadāyāḥ śatadayoḥ śatadānām
Locativeśatadāyām śatadayoḥ śatadāsu

Adverb -śatadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria