Declension table of ?śatadaṇḍārhā

Deva

FeminineSingularDualPlural
Nominativeśatadaṇḍārhā śatadaṇḍārhe śatadaṇḍārhāḥ
Vocativeśatadaṇḍārhe śatadaṇḍārhe śatadaṇḍārhāḥ
Accusativeśatadaṇḍārhām śatadaṇḍārhe śatadaṇḍārhāḥ
Instrumentalśatadaṇḍārhayā śatadaṇḍārhābhyām śatadaṇḍārhābhiḥ
Dativeśatadaṇḍārhāyai śatadaṇḍārhābhyām śatadaṇḍārhābhyaḥ
Ablativeśatadaṇḍārhāyāḥ śatadaṇḍārhābhyām śatadaṇḍārhābhyaḥ
Genitiveśatadaṇḍārhāyāḥ śatadaṇḍārhayoḥ śatadaṇḍārhāṇām
Locativeśatadaṇḍārhāyām śatadaṇḍārhayoḥ śatadaṇḍārhāsu

Adverb -śatadaṇḍārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria