Declension table of śatada

Deva

MasculineSingularDualPlural
Nominativeśatadaḥ śatadau śatadāḥ
Vocativeśatada śatadau śatadāḥ
Accusativeśatadam śatadau śatadān
Instrumentalśatadena śatadābhyām śatadaiḥ śatadebhiḥ
Dativeśatadāya śatadābhyām śatadebhyaḥ
Ablativeśatadāt śatadābhyām śatadebhyaḥ
Genitiveśatadasya śatadayoḥ śatadānām
Locativeśatade śatadayoḥ śatadeṣu

Compound śatada -

Adverb -śatadam -śatadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria