Declension table of ?śatacarman

Deva

NeuterSingularDualPlural
Nominativeśatacarma śatacarmaṇī śatacarmāṇi
Vocativeśatacarman śatacarma śatacarmaṇī śatacarmāṇi
Accusativeśatacarma śatacarmaṇī śatacarmāṇi
Instrumentalśatacarmaṇā śatacarmabhyām śatacarmabhiḥ
Dativeśatacarmaṇe śatacarmabhyām śatacarmabhyaḥ
Ablativeśatacarmaṇaḥ śatacarmabhyām śatacarmabhyaḥ
Genitiveśatacarmaṇaḥ śatacarmaṇoḥ śatacarmaṇām
Locativeśatacarmaṇi śatacarmaṇoḥ śatacarmasu

Compound śatacarma -

Adverb -śatacarma -śatacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria