Declension table of ?śatacarmaṇā

Deva

FeminineSingularDualPlural
Nominativeśatacarmaṇā śatacarmaṇe śatacarmaṇāḥ
Vocativeśatacarmaṇe śatacarmaṇe śatacarmaṇāḥ
Accusativeśatacarmaṇām śatacarmaṇe śatacarmaṇāḥ
Instrumentalśatacarmaṇayā śatacarmaṇābhyām śatacarmaṇābhiḥ
Dativeśatacarmaṇāyai śatacarmaṇābhyām śatacarmaṇābhyaḥ
Ablativeśatacarmaṇāyāḥ śatacarmaṇābhyām śatacarmaṇābhyaḥ
Genitiveśatacarmaṇāyāḥ śatacarmaṇayoḥ śatacarmaṇānām
Locativeśatacarmaṇāyām śatacarmaṇayoḥ śatacarmaṇāsu

Adverb -śatacarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria