Declension table of ?śatacandritā

Deva

FeminineSingularDualPlural
Nominativeśatacandritā śatacandrite śatacandritāḥ
Vocativeśatacandrite śatacandrite śatacandritāḥ
Accusativeśatacandritām śatacandrite śatacandritāḥ
Instrumentalśatacandritayā śatacandritābhyām śatacandritābhiḥ
Dativeśatacandritāyai śatacandritābhyām śatacandritābhyaḥ
Ablativeśatacandritāyāḥ śatacandritābhyām śatacandritābhyaḥ
Genitiveśatacandritāyāḥ śatacandritayoḥ śatacandritānām
Locativeśatacandritāyām śatacandritayoḥ śatacandritāsu

Adverb -śatacandritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria