Declension table of ?śatacandra

Deva

NeuterSingularDualPlural
Nominativeśatacandram śatacandre śatacandrāṇi
Vocativeśatacandra śatacandre śatacandrāṇi
Accusativeśatacandram śatacandre śatacandrāṇi
Instrumentalśatacandreṇa śatacandrābhyām śatacandraiḥ
Dativeśatacandrāya śatacandrābhyām śatacandrebhyaḥ
Ablativeśatacandrāt śatacandrābhyām śatacandrebhyaḥ
Genitiveśatacandrasya śatacandrayoḥ śatacandrāṇām
Locativeśatacandre śatacandrayoḥ śatacandreṣu

Compound śatacandra -

Adverb -śatacandram -śatacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria