Declension table of ?śatacandra

Deva

MasculineSingularDualPlural
Nominativeśatacandraḥ śatacandrau śatacandrāḥ
Vocativeśatacandra śatacandrau śatacandrāḥ
Accusativeśatacandram śatacandrau śatacandrān
Instrumentalśatacandreṇa śatacandrābhyām śatacandraiḥ śatacandrebhiḥ
Dativeśatacandrāya śatacandrābhyām śatacandrebhyaḥ
Ablativeśatacandrāt śatacandrābhyām śatacandrebhyaḥ
Genitiveśatacandrasya śatacandrayoḥ śatacandrāṇām
Locativeśatacandre śatacandrayoḥ śatacandreṣu

Compound śatacandra -

Adverb -śatacandram -śatacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria