Declension table of ?śatacaṇḍīvidhi

Deva

MasculineSingularDualPlural
Nominativeśatacaṇḍīvidhiḥ śatacaṇḍīvidhī śatacaṇḍīvidhayaḥ
Vocativeśatacaṇḍīvidhe śatacaṇḍīvidhī śatacaṇḍīvidhayaḥ
Accusativeśatacaṇḍīvidhim śatacaṇḍīvidhī śatacaṇḍīvidhīn
Instrumentalśatacaṇḍīvidhinā śatacaṇḍīvidhibhyām śatacaṇḍīvidhibhiḥ
Dativeśatacaṇḍīvidhaye śatacaṇḍīvidhibhyām śatacaṇḍīvidhibhyaḥ
Ablativeśatacaṇḍīvidheḥ śatacaṇḍīvidhibhyām śatacaṇḍīvidhibhyaḥ
Genitiveśatacaṇḍīvidheḥ śatacaṇḍīvidhyoḥ śatacaṇḍīvidhīnām
Locativeśatacaṇḍīvidhau śatacaṇḍīvidhyoḥ śatacaṇḍīvidhiṣu

Compound śatacaṇḍīvidhi -

Adverb -śatacaṇḍīvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria