Declension table of ?śatacaṇḍīvidhānapaddhati

Deva

FeminineSingularDualPlural
Nominativeśatacaṇḍīvidhānapaddhatiḥ śatacaṇḍīvidhānapaddhatī śatacaṇḍīvidhānapaddhatayaḥ
Vocativeśatacaṇḍīvidhānapaddhate śatacaṇḍīvidhānapaddhatī śatacaṇḍīvidhānapaddhatayaḥ
Accusativeśatacaṇḍīvidhānapaddhatim śatacaṇḍīvidhānapaddhatī śatacaṇḍīvidhānapaddhatīḥ
Instrumentalśatacaṇḍīvidhānapaddhatyā śatacaṇḍīvidhānapaddhatibhyām śatacaṇḍīvidhānapaddhatibhiḥ
Dativeśatacaṇḍīvidhānapaddhatyai śatacaṇḍīvidhānapaddhataye śatacaṇḍīvidhānapaddhatibhyām śatacaṇḍīvidhānapaddhatibhyaḥ
Ablativeśatacaṇḍīvidhānapaddhatyāḥ śatacaṇḍīvidhānapaddhateḥ śatacaṇḍīvidhānapaddhatibhyām śatacaṇḍīvidhānapaddhatibhyaḥ
Genitiveśatacaṇḍīvidhānapaddhatyāḥ śatacaṇḍīvidhānapaddhateḥ śatacaṇḍīvidhānapaddhatyoḥ śatacaṇḍīvidhānapaddhatīnām
Locativeśatacaṇḍīvidhānapaddhatyām śatacaṇḍīvidhānapaddhatau śatacaṇḍīvidhānapaddhatyoḥ śatacaṇḍīvidhānapaddhatiṣu

Compound śatacaṇḍīvidhānapaddhati -

Adverb -śatacaṇḍīvidhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria