Declension table of ?śatacaṇḍīsahasracaṇḍīprayoga

Deva

MasculineSingularDualPlural
Nominativeśatacaṇḍīsahasracaṇḍīprayogaḥ śatacaṇḍīsahasracaṇḍīprayogau śatacaṇḍīsahasracaṇḍīprayogāḥ
Vocativeśatacaṇḍīsahasracaṇḍīprayoga śatacaṇḍīsahasracaṇḍīprayogau śatacaṇḍīsahasracaṇḍīprayogāḥ
Accusativeśatacaṇḍīsahasracaṇḍīprayogam śatacaṇḍīsahasracaṇḍīprayogau śatacaṇḍīsahasracaṇḍīprayogān
Instrumentalśatacaṇḍīsahasracaṇḍīprayogeṇa śatacaṇḍīsahasracaṇḍīprayogābhyām śatacaṇḍīsahasracaṇḍīprayogaiḥ śatacaṇḍīsahasracaṇḍīprayogebhiḥ
Dativeśatacaṇḍīsahasracaṇḍīprayogāya śatacaṇḍīsahasracaṇḍīprayogābhyām śatacaṇḍīsahasracaṇḍīprayogebhyaḥ
Ablativeśatacaṇḍīsahasracaṇḍīprayogāt śatacaṇḍīsahasracaṇḍīprayogābhyām śatacaṇḍīsahasracaṇḍīprayogebhyaḥ
Genitiveśatacaṇḍīsahasracaṇḍīprayogasya śatacaṇḍīsahasracaṇḍīprayogayoḥ śatacaṇḍīsahasracaṇḍīprayogāṇām
Locativeśatacaṇḍīsahasracaṇḍīprayoge śatacaṇḍīsahasracaṇḍīprayogayoḥ śatacaṇḍīsahasracaṇḍīprayogeṣu

Compound śatacaṇḍīsahasracaṇḍīprayoga -

Adverb -śatacaṇḍīsahasracaṇḍīprayogam -śatacaṇḍīsahasracaṇḍīprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria