Declension table of ?śatacaṇḍīpūjākrama

Deva

MasculineSingularDualPlural
Nominativeśatacaṇḍīpūjākramaḥ śatacaṇḍīpūjākramau śatacaṇḍīpūjākramāḥ
Vocativeśatacaṇḍīpūjākrama śatacaṇḍīpūjākramau śatacaṇḍīpūjākramāḥ
Accusativeśatacaṇḍīpūjākramam śatacaṇḍīpūjākramau śatacaṇḍīpūjākramān
Instrumentalśatacaṇḍīpūjākrameṇa śatacaṇḍīpūjākramābhyām śatacaṇḍīpūjākramaiḥ śatacaṇḍīpūjākramebhiḥ
Dativeśatacaṇḍīpūjākramāya śatacaṇḍīpūjākramābhyām śatacaṇḍīpūjākramebhyaḥ
Ablativeśatacaṇḍīpūjākramāt śatacaṇḍīpūjākramābhyām śatacaṇḍīpūjākramebhyaḥ
Genitiveśatacaṇḍīpūjākramasya śatacaṇḍīpūjākramayoḥ śatacaṇḍīpūjākramāṇām
Locativeśatacaṇḍīpūjākrame śatacaṇḍīpūjākramayoḥ śatacaṇḍīpūjākrameṣu

Compound śatacaṇḍīpūjākrama -

Adverb -śatacaṇḍīpūjākramam -śatacaṇḍīpūjākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria