Declension table of ?śatacaṇḍīpaddhati

Deva

FeminineSingularDualPlural
Nominativeśatacaṇḍīpaddhatiḥ śatacaṇḍīpaddhatī śatacaṇḍīpaddhatayaḥ
Vocativeśatacaṇḍīpaddhate śatacaṇḍīpaddhatī śatacaṇḍīpaddhatayaḥ
Accusativeśatacaṇḍīpaddhatim śatacaṇḍīpaddhatī śatacaṇḍīpaddhatīḥ
Instrumentalśatacaṇḍīpaddhatyā śatacaṇḍīpaddhatibhyām śatacaṇḍīpaddhatibhiḥ
Dativeśatacaṇḍīpaddhatyai śatacaṇḍīpaddhataye śatacaṇḍīpaddhatibhyām śatacaṇḍīpaddhatibhyaḥ
Ablativeśatacaṇḍīpaddhatyāḥ śatacaṇḍīpaddhateḥ śatacaṇḍīpaddhatibhyām śatacaṇḍīpaddhatibhyaḥ
Genitiveśatacaṇḍīpaddhatyāḥ śatacaṇḍīpaddhateḥ śatacaṇḍīpaddhatyoḥ śatacaṇḍīpaddhatīnām
Locativeśatacaṇḍīpaddhatyām śatacaṇḍīpaddhatau śatacaṇḍīpaddhatyoḥ śatacaṇḍīpaddhatiṣu

Compound śatacaṇḍīpaddhati -

Adverb -śatacaṇḍīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria