Declension table of ?śatacaṇḍī

Deva

FeminineSingularDualPlural
Nominativeśatacaṇḍī śatacaṇḍyau śatacaṇḍyaḥ
Vocativeśatacaṇḍi śatacaṇḍyau śatacaṇḍyaḥ
Accusativeśatacaṇḍīm śatacaṇḍyau śatacaṇḍīḥ
Instrumentalśatacaṇḍyā śatacaṇḍībhyām śatacaṇḍībhiḥ
Dativeśatacaṇḍyai śatacaṇḍībhyām śatacaṇḍībhyaḥ
Ablativeśatacaṇḍyāḥ śatacaṇḍībhyām śatacaṇḍībhyaḥ
Genitiveśatacaṇḍyāḥ śatacaṇḍyoḥ śatacaṇḍīnām
Locativeśatacaṇḍyām śatacaṇḍyoḥ śatacaṇḍīṣu

Compound śatacaṇḍi - śatacaṇḍī -

Adverb -śatacaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria