Declension table of ?śatabuddhi

Deva

NeuterSingularDualPlural
Nominativeśatabuddhi śatabuddhinī śatabuddhīni
Vocativeśatabuddhi śatabuddhinī śatabuddhīni
Accusativeśatabuddhi śatabuddhinī śatabuddhīni
Instrumentalśatabuddhinā śatabuddhibhyām śatabuddhibhiḥ
Dativeśatabuddhine śatabuddhibhyām śatabuddhibhyaḥ
Ablativeśatabuddhinaḥ śatabuddhibhyām śatabuddhibhyaḥ
Genitiveśatabuddhinaḥ śatabuddhinoḥ śatabuddhīnām
Locativeśatabuddhini śatabuddhinoḥ śatabuddhiṣu

Compound śatabuddhi -

Adverb -śatabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria