Declension table of ?śatabuddhi

Deva

MasculineSingularDualPlural
Nominativeśatabuddhiḥ śatabuddhī śatabuddhayaḥ
Vocativeśatabuddhe śatabuddhī śatabuddhayaḥ
Accusativeśatabuddhim śatabuddhī śatabuddhīn
Instrumentalśatabuddhinā śatabuddhibhyām śatabuddhibhiḥ
Dativeśatabuddhaye śatabuddhibhyām śatabuddhibhyaḥ
Ablativeśatabuddheḥ śatabuddhibhyām śatabuddhibhyaḥ
Genitiveśatabuddheḥ śatabuddhyoḥ śatabuddhīnām
Locativeśatabuddhau śatabuddhyoḥ śatabuddhiṣu

Compound śatabuddhi -

Adverb -śatabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria