Declension table of ?śatabradhna

Deva

MasculineSingularDualPlural
Nominativeśatabradhnaḥ śatabradhnau śatabradhnāḥ
Vocativeśatabradhna śatabradhnau śatabradhnāḥ
Accusativeśatabradhnam śatabradhnau śatabradhnān
Instrumentalśatabradhnena śatabradhnābhyām śatabradhnaiḥ śatabradhnebhiḥ
Dativeśatabradhnāya śatabradhnābhyām śatabradhnebhyaḥ
Ablativeśatabradhnāt śatabradhnābhyām śatabradhnebhyaḥ
Genitiveśatabradhnasya śatabradhnayoḥ śatabradhnānām
Locativeśatabradhne śatabradhnayoḥ śatabradhneṣu

Compound śatabradhna -

Adverb -śatabradhnam -śatabradhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria