Declension table of ?śatabrāhmaṇaghātaja

Deva

MasculineSingularDualPlural
Nominativeśatabrāhmaṇaghātajaḥ śatabrāhmaṇaghātajau śatabrāhmaṇaghātajāḥ
Vocativeśatabrāhmaṇaghātaja śatabrāhmaṇaghātajau śatabrāhmaṇaghātajāḥ
Accusativeśatabrāhmaṇaghātajam śatabrāhmaṇaghātajau śatabrāhmaṇaghātajān
Instrumentalśatabrāhmaṇaghātajena śatabrāhmaṇaghātajābhyām śatabrāhmaṇaghātajaiḥ śatabrāhmaṇaghātajebhiḥ
Dativeśatabrāhmaṇaghātajāya śatabrāhmaṇaghātajābhyām śatabrāhmaṇaghātajebhyaḥ
Ablativeśatabrāhmaṇaghātajāt śatabrāhmaṇaghātajābhyām śatabrāhmaṇaghātajebhyaḥ
Genitiveśatabrāhmaṇaghātajasya śatabrāhmaṇaghātajayoḥ śatabrāhmaṇaghātajānām
Locativeśatabrāhmaṇaghātaje śatabrāhmaṇaghātajayoḥ śatabrāhmaṇaghātajeṣu

Compound śatabrāhmaṇaghātaja -

Adverb -śatabrāhmaṇaghātajam -śatabrāhmaṇaghātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria