Declension table of ?śatabhuji

Deva

MasculineSingularDualPlural
Nominativeśatabhujiḥ śatabhujī śatabhujayaḥ
Vocativeśatabhuje śatabhujī śatabhujayaḥ
Accusativeśatabhujim śatabhujī śatabhujīn
Instrumentalśatabhujinā śatabhujibhyām śatabhujibhiḥ
Dativeśatabhujaye śatabhujibhyām śatabhujibhyaḥ
Ablativeśatabhujeḥ śatabhujibhyām śatabhujibhyaḥ
Genitiveśatabhujeḥ śatabhujyoḥ śatabhujīnām
Locativeśatabhujau śatabhujyoḥ śatabhujiṣu

Compound śatabhuji -

Adverb -śatabhuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria