Declension table of ?śatabhīru

Deva

FeminineSingularDualPlural
Nominativeśatabhīruḥ śatabhīrū śatabhīravaḥ
Vocativeśatabhīro śatabhīrū śatabhīravaḥ
Accusativeśatabhīrum śatabhīrū śatabhīrūḥ
Instrumentalśatabhīrvā śatabhīrubhyām śatabhīrubhiḥ
Dativeśatabhīrvai śatabhīrave śatabhīrubhyām śatabhīrubhyaḥ
Ablativeśatabhīrvāḥ śatabhīroḥ śatabhīrubhyām śatabhīrubhyaḥ
Genitiveśatabhīrvāḥ śatabhīroḥ śatabhīrvoḥ śatabhīrūṇām
Locativeśatabhīrvām śatabhīrau śatabhīrvoḥ śatabhīruṣu

Compound śatabhīru -

Adverb -śatabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria