Declension table of ?śatabhiṣa

Deva

MasculineSingularDualPlural
Nominativeśatabhiṣaḥ śatabhiṣau śatabhiṣāḥ
Vocativeśatabhiṣa śatabhiṣau śatabhiṣāḥ
Accusativeśatabhiṣam śatabhiṣau śatabhiṣān
Instrumentalśatabhiṣeṇa śatabhiṣābhyām śatabhiṣaiḥ śatabhiṣebhiḥ
Dativeśatabhiṣāya śatabhiṣābhyām śatabhiṣebhyaḥ
Ablativeśatabhiṣāt śatabhiṣābhyām śatabhiṣebhyaḥ
Genitiveśatabhiṣasya śatabhiṣayoḥ śatabhiṣāṇām
Locativeśatabhiṣe śatabhiṣayoḥ śatabhiṣeṣu

Compound śatabhiṣa -

Adverb -śatabhiṣam -śatabhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria