Declension table of ?śatabhṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeśatabhṛṣṭiḥ śatabhṛṣṭī śatabhṛṣṭayaḥ
Vocativeśatabhṛṣṭe śatabhṛṣṭī śatabhṛṣṭayaḥ
Accusativeśatabhṛṣṭim śatabhṛṣṭī śatabhṛṣṭīn
Instrumentalśatabhṛṣṭinā śatabhṛṣṭibhyām śatabhṛṣṭibhiḥ
Dativeśatabhṛṣṭaye śatabhṛṣṭibhyām śatabhṛṣṭibhyaḥ
Ablativeśatabhṛṣṭeḥ śatabhṛṣṭibhyām śatabhṛṣṭibhyaḥ
Genitiveśatabhṛṣṭeḥ śatabhṛṣṭyoḥ śatabhṛṣṭīnām
Locativeśatabhṛṣṭau śatabhṛṣṭyoḥ śatabhṛṣṭiṣu

Compound śatabhṛṣṭi -

Adverb -śatabhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria