Declension table of ?śatabalākṣa

Deva

MasculineSingularDualPlural
Nominativeśatabalākṣaḥ śatabalākṣau śatabalākṣāḥ
Vocativeśatabalākṣa śatabalākṣau śatabalākṣāḥ
Accusativeśatabalākṣam śatabalākṣau śatabalākṣān
Instrumentalśatabalākṣeṇa śatabalākṣābhyām śatabalākṣaiḥ śatabalākṣebhiḥ
Dativeśatabalākṣāya śatabalākṣābhyām śatabalākṣebhyaḥ
Ablativeśatabalākṣāt śatabalākṣābhyām śatabalākṣebhyaḥ
Genitiveśatabalākṣasya śatabalākṣayoḥ śatabalākṣāṇām
Locativeśatabalākṣe śatabalākṣayoḥ śatabalākṣeṣu

Compound śatabalākṣa -

Adverb -śatabalākṣam -śatabalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria