Declension table of ?śatabalā

Deva

FeminineSingularDualPlural
Nominativeśatabalā śatabale śatabalāḥ
Vocativeśatabale śatabale śatabalāḥ
Accusativeśatabalām śatabale śatabalāḥ
Instrumentalśatabalayā śatabalābhyām śatabalābhiḥ
Dativeśatabalāyai śatabalābhyām śatabalābhyaḥ
Ablativeśatabalāyāḥ śatabalābhyām śatabalābhyaḥ
Genitiveśatabalāyāḥ śatabalayoḥ śatabalānām
Locativeśatabalāyām śatabalayoḥ śatabalāsu

Adverb -śatabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria