Declension table of ?śatabaddhā

Deva

FeminineSingularDualPlural
Nominativeśatabaddhā śatabaddhe śatabaddhāḥ
Vocativeśatabaddhe śatabaddhe śatabaddhāḥ
Accusativeśatabaddhām śatabaddhe śatabaddhāḥ
Instrumentalśatabaddhayā śatabaddhābhyām śatabaddhābhiḥ
Dativeśatabaddhāyai śatabaddhābhyām śatabaddhābhyaḥ
Ablativeśatabaddhāyāḥ śatabaddhābhyām śatabaddhābhyaḥ
Genitiveśatabaddhāyāḥ śatabaddhayoḥ śatabaddhānām
Locativeśatabaddhāyām śatabaddhayoḥ śatabaddhāsu

Adverb -śatabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria