Declension table of ?śatabaddha

Deva

NeuterSingularDualPlural
Nominativeśatabaddham śatabaddhe śatabaddhāni
Vocativeśatabaddha śatabaddhe śatabaddhāni
Accusativeśatabaddham śatabaddhe śatabaddhāni
Instrumentalśatabaddhena śatabaddhābhyām śatabaddhaiḥ
Dativeśatabaddhāya śatabaddhābhyām śatabaddhebhyaḥ
Ablativeśatabaddhāt śatabaddhābhyām śatabaddhebhyaḥ
Genitiveśatabaddhasya śatabaddhayoḥ śatabaddhānām
Locativeśatabaddhe śatabaddhayoḥ śatabaddheṣu

Compound śatabaddha -

Adverb -śatabaddham -śatabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria