Declension table of ?śatabaddha

Deva

MasculineSingularDualPlural
Nominativeśatabaddhaḥ śatabaddhau śatabaddhāḥ
Vocativeśatabaddha śatabaddhau śatabaddhāḥ
Accusativeśatabaddham śatabaddhau śatabaddhān
Instrumentalśatabaddhena śatabaddhābhyām śatabaddhaiḥ śatabaddhebhiḥ
Dativeśatabaddhāya śatabaddhābhyām śatabaddhebhyaḥ
Ablativeśatabaddhāt śatabaddhābhyām śatabaddhebhyaḥ
Genitiveśatabaddhasya śatabaddhayoḥ śatabaddhānām
Locativeśatabaddhe śatabaddhayoḥ śatabaddheṣu

Compound śatabaddha -

Adverb -śatabaddham -śatabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria